Friday 5 June 2015

World environment day 5th June

"विश्वपरिसरदिनम्"
अस्माकं भारतदेशे एव न किन्तु समग्रे भूमण्डले एव विश्वपरिसरदिनम् प्रतिवर्षं जूनमासस्य पञ्चमदिने आचरन्ति । साधारणतः अस्मान् परितः प्राणिपक्षिणः कृमिकीटाः, वृक्षाः नद्यः पर्वताः सरोवराः ये भवन्तेते सर्वे सर्वोणि परिसरशब्देन स्वीकृताः भवन्ति । अथापि भौतिकपरिसर, भौगोलिकपरिसरः, आर्थिकपरिसरः, सांस्कृतिकपरिसरः, सामाजिकपरिसरः, धार्मिकपरिसर इत्यादिनाम्नापि परिसरसम्बन्धिविषयाः चर्चिताः भवन्ति । सर्वेषां परिसराणामपि परिणामः मानवजीवनेषु द्र्ष्टुं साध्यः अस्ति ।

कुंभार्लीचा राजा सायकल शर्यत

शर्यतीचे नाव - कुंभार्लीचा राजा आयोजक - चिपळूण सायकलिंग क्लब मार्ग - बहादुर शेख नाका (चिपळूण) ते कुंभार्ली घाटमाथा अंतर - 29 किमी तारीख ...